Добавил:
Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:

androsov--ocherkidrbudd_1

.pdf
Скачиваний:
1
Добавлен:
26.01.2024
Размер:
6.68 Mб
Скачать
Santhāgara 225
saṅgha 134

Индекс санскритских и палийских имён, терминов, словосочетаний

Majjhimā-paṭipadā 127 Madhyamā-pratipad 127 Mantra-caryā-paṭala 541 mayā 634

masa 684 mahā-upadhyāya 371 Mahābala 610 Mahāyoga 514 mahā-śānti 386 mahā-saṁpatra 386 Maheśvara 205 mukura 691 mudgara 691

ya ra la vāḥ 659 yathā-nyāya 645 yathāruta 447 ”yā” 635, 659 yukti-kāya 271 yuga-naddha 390 yuva-rājan 204

yoṣidbhaga 483, 484

Ratnaketu 564 rasanā 652

laṅka-avatāra-sūtra 207 lalanā 652 lalita-vistara 206 lekha 272

vajra 677

Vajra-jñāna-samuccayanāma- tantra 454

vajra-dhara 475, 517 vajra-padma-kulādyaiḥ 578 vajra-maṇi 484

Vajra-vyūho nāma samādhipaṭala 506

vajra-sattva 477

vaṁ 634, 635, 659 valgā 559 Vāgvajra 612 vikalpa 524

Vigraha-Vyаvartani 225 vijahāra 633, 636 Vidyā 487 vidyā-dhara 586

vidyā paramārtha-satyam 487 vidyā-puruṣa 487

vidhi 63

viṇ-mūtra-toyādi-vilepanaṃ vā kurvīta śaśvaj jina-pūja-hetoh 558

vipaśyana 140 vipaśyanā-śama(tha) 203 vipassanā 140 viśuddha 558 Vairocana 564 vyūha-maṇḍala 576

śānta-dharma-agra- saṃbhūtaṃ 516

śamatha 141 śikṣā 65, 558 śuddha-āvāsa 205 śuddha-toyа 558 śūnyatā 484

Śrivajra-mālā-abhidhāna-mahāyoga- tantra-sarvatantra-hṛdaya-rahasya- vibhaṅga-nāma 454

Śrī-sarva-tathāgata-kāya-vāk-citta- rahasya-atirahasye guhya-samāje mahāguhya-tantra-rāje 471

śrutam 632, 635, 649 śruti-parampara 633

saṃhāra-advaya-yogataḥ 508 Sad-dharma-puṇḍarīka-sūtra 192 Sandhi-vyākarana-nāma-tantra 454

793

Индекс санскритских и палийских имён, терминов, словосочетаний

sandhyāyabyāṣā 447

Heruka 627

Samanta-caryā-agra-paṭala 522

hevajra-tantra 625

samantabhadra 500

 

samasta-aṅga-artha 452

 

samaya 565, 637, 639, 642

 

samaya-ākarṣaṇa-kula 568

 

Samayappavādakasāl 225

 

Samaya-sādhana-agra-nirdeśa-

 

paṭala 599

 

samāja 487

 

samādhi 139

 

Samādhi-rāja-sūtra 194

 

sampanna-krama 626

 

Sambhogakāya 615

 

sarva-ākāra-vara-upetam 611

 

sarva-tathāgata-kāya-vāk-citta-vajra-

 

yoṣid-bhageṣu 633

 

Sarva-tathāgata-mantra-samaya-

 

tattva-vajra-vidyā-puruṣa- uttama-

 

paṭala 582

 

Sarva-tathāgata-samādhi-maṇḍala-

 

adhiṣṭhāna-paṭala 472

 

Sarva-tathāgata-hṛdaya-sañcodana-

 

paṭala 572

 

«Sarva-dharma-svabhāva-samatā-

 

vipancita-samādhi-rajānāma-

 

mahāyāna-sūtra» 194

 

sahaja 300

 

sādhana 608

 

sāmarthya 645

 

siddha-agre 615

 

siddhi 619

 

siddhi-ante 615

 

siddhyanti agrayāne ‘smin mahāyāne

 

hy anuttare 415

 

Suvarṇa-prabhāsa-sūtra 209

 

skandha 639

 

Stana 558

 

stava-kāya 271

 

svaṃ parāṃś 545

 

Hṛdaya-sūtra 188

 

ИНДЕКС МАНТР НАИВЫСШЕЙ ЙОГИ

«А» 381, 490 Аролик 478, 489, 490 «АУМ» 381 Ах 582, 584

Ваджра-дхрик 478, 489 Ваджра-рати 493 Вигхна-анта-крит 477, 489, 494

Двеша-рати 477, 478, 492 Джина-джик 478, 489, 490

Иршья-рати 492

Моха-рати 477, 478, 489 «ОМ» 381, 584

Ом мани падме хем 479 Ом мани падме хум 356

Ом таре туттаре туре сваха 340 Падма-анта-крит 489, 494 Праджня-анта-крит 489, 493 Праджня-дхрик 478, 489, 491 Рага-рати 477, 489

Ратна-дхрик 478, 489, 490

ХУМ 584

Яма-анта-крит 477, 489, 493

aṁ 659, 670, 676, 679 «ā» 667, 668 āṁ 690–692

795

Индекс мантр Наивысшей йоги

āḥ 559, 583, 584, 585, 597, 606, 614, 676 āḥ phuh kāram 685

«i» 691

ili mili phuḥ phuḥ 690

«u» 692

oṃ 549, 562, 584, 586, 591, 593, 596, 597, 614, 620, 660, 677, 685 oṁ a ka ca ṭa ta pa ya śa svāhā 678

oṁ āṁ gauirī amukīṁ me vaśam anaya (о Гаури, веди её под мою власть) āṁ svāhā 691

oṁ aṁ svāhā 681, 691

oṁ ārya-śmaśāna priyāya hūṁ hūṁ hūṁ phaṭ svāhā 686 oṁ āḥ phuḥ kāraṁ 682

oṃ āḥ hūṃ 487, 575, 610, 675, 680 oṁ, āḥ, hūṁ phaṭ svāhā 674

oṃ oṃ oṃ 594

oṁ kiṭi (боров) kiṭi (боров) vajra (алмаз) hūṁ hūṁ hūṁ phaṭ svāhā 680 oṁ kurukulle hrīḥ svāhā 682

oṁ khaṁ svāhā 681 oṁ khāṁ svāhā 691

oṁ khāṁ vāriyogini amukam uccaṭaya (о Варийогиня, прогони его) khāṁ hūṁ hūṁ hūṁ phaṭ 692

oṁ ghuru ghuru ghuḍu ghuḍu masa masa ghaṭa ghaṭa ghoṭaya ghoṭaya anantakṣobhakarāya nāgādhipataye he he ru ru ka saptapātālagatān nāgān karṣaya karṣaya varṣaya varṣaya garjaya garjaya phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṁ hūṁ hūṁ phaṭ svāhā 684

oṁ ghuḥ bhūcarī amukaṁ māraya (оБхучари, заставь жертву умереть) hūṁ hūṁ hūṁ phaṭ 693

oṁ ghuḥ svāhā 682

796

Индекс мантр Наивысшей йоги

oṁ candrārka (солнце и луна) mā cala mā cala (не движимые, не дви-

жимые) tiṣṭha tiṣṭha (стоять, стоять) hevajrāya (ради Хеваджры) hūṁ hūṁ hūṁ phaṭ svāhā 689

oṁ jrīṁ vajraḍākinī devadatta-yajñadattayor vidveṣam kuru (оВаджра-

дакини, заставь Девадатту и Яжнядатту ненавидеть друг друга) jrīṁ hūṁ hūṁ hūṁ phaṭ 692

oṁ jrīṁ svāhā 681, 692

oṁ jvala (пламя) jvalabhyo (вдвух огнях) hūṁ hūṁ hūṁ phaṭ svāhā 679 oṁ teliyā teliyā 690

oṁ trailokyā-kṣepa hūṁ hūṁ hūṁ phaṭ svāhā 679 oṁ deva picu-vajra hūṁ hūṁ hūṁ phaṭ svāhā 677 oṃ dharma-dhātu-vajra-svabhāva-ātmako-‘ham 510 oṁ buṁ svāhā 681, 692

oṁ marmā marmā 690

oṁ rakṣa (защитник) rakṣa (защитник) vajra (алмаз) hūṁ hūṁ hūṁ phaṭ svāhā 680

oṁ rakṣa rakṣa huṁ huṁ huṁ phat svaha 298 oṁ vajra-kartarī hevajrāya hūṁ hūṁ hūṁ phaṭ 686

oṁ vajra-kuṭhāra (алмазный топор) pāṭaya (расколись) pāṭaya (расколись) hūṁ hūṁ hūṁ phaṭ svāhā 687

oṁ veḍuyā veḍuyā 690

oṃ sarva-tathāgata-anurāgaṇa-vajra-svabhāva-ātmako-‘ham 532 oṃ sarva-tathāgata-kāya-vajra-svabhāva-ātmako-‘ham 532

oṃ sarva-tathāgata-kāya-vāg-citta-vajra-svabhāva-ātmako-‘ham 533 oṃ sarva-tathāgata-citta-vajra-svabhāva-ātmako-‘ham 531

oṃ sarva-tathāgata-pūja-vajra-svabhāva-ātmako-‘ham 533 oṃ sarva-tathāgata-vāg-vajra-svabhāva-ātmako-‘ham 532 oṃ śūnyatā jñāna-vajra-svabhāva-ātmako-’ham 507

oṃ hūṃ āḥ svāhā 575

oṁ hūṁ devadattaṁ stambhaya (остановись Дэвадатта) hūṁ svāhā 690–691

oṁ hūṁ vajre devadattaṁ stambhaya (о Ваджра, останови Дэвадатту) hūṁ svāhā 691

797

Индекс мантр Наивысшей йоги

oṁ hūṁ svāhā 681, 690

oṁ hevajra (оалмаз) jvala (огонь) jvala (огонь) śatrūn (наврага) bhruṁ hūṁ hūṁ hūṁ phaṭ svāhā 688

oṁ hrīḥ amukī me vaśibhavatu (пусть она будет вмоей власти) svāhā 688

«au» 693

kiṭi kiṭi vajra 680

khaṃ 589 khāṁ 691

ghaṭ 684 ghuṭ 684 ghuḍ 684 ghuḍu 686 ghur 684 ghuru 685, 686 «ghuḥ» 693

jriṁ 676 «jrīṁ» 692

trāṃ 592

thlīṃ 590, 591

phaṭ 549, 678 phuḥ 686

phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṁ hūṁ hūṁ phaṭ svāhā 684

798

Индекс мантр Наивысшей йоги

«buṁ» 692

buṁ aṁ jriṁ khaṁ hūṁ 676 bruṁ 676

bhruṃ 584, 585

maṃ 602, 688, 690

svā 559 svāhā 677, 678

svāhā phaṭ hūṁ 686 haṁ 660, 670–672 haḥ 590

hā 559

hūṃ 536, 549, 559, 576, 577, 585, 588, 590, 596, 597, 607, 614, 658, 659, 670, 676–678, 686

hūṃ oṃ āḥ svāhā 575 hūṁ phaṭ 677

hūṁ hūṁ hūṁ phaṭ 677