Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
uchebnik_sanskrita.docx
Скачиваний:
36
Добавлен:
18.02.2016
Размер:
411.07 Кб
Скачать

Упражнения

I. Шрифтом devanaagarii выпишите отдельно аналоги karmadhaaraya и аналоги bahuvriihi; переведите (имя-основа имеется в словаре): susvara, supuSpa n, supuSp`a, durupadesha m, durjana m, durbhaaSa, sukathaa f, sukarman n, durjala n, durbuddhi, sukavi m, sugandh`a, dushcitta, durvaada m, duSkarman n, sudant`a, suphal`a, duHshiSya m, durvivaaha m, suruup`a, suhast`a, sutiirtha n.

II. Образуйте основу аориста и форму 3 л. parasmaipada от lih "пробовать, лизать" (VII тип), karS "пахать" (VII тип), dish "показывать" (VII тип), yaa "идти" (VI тип), duh "доить" (VII тип), dviS "соперничать, плохо относиться (друг к другу)" (VII тип), daa "давать" (IV тип).

III. Напишите слова шрифтом devanaagarii и их перевод, найдя значения незнакомых слов по словарю:

Существительные

m krSiivala, parjanya, purohita, baTu, asta, ravi, bhaaga, kaniSTha, putraka, taata, vahni; f aardraa, aaj~naa, saavitrii, gaam A. sg. от go; n timira, nabhas, payas, riktha, kusumapura, dhana, koTara.

Прилагательные

rucikara, aavR^ita, asmaaka, aasannamaraNa, samaana, nikSipta, puSpita, sugandhi.

Глаголы

vars, anusar, upadish, aadaa, vas, caus. vaas`ayate или vaasyate, dah.

IV. Прочтите предложения, объясните случаи sandhi, определите формы слов, переведите: idaM madhu kiM naalikSaH . rucikarametat .. kR^iSiivalaa bhuumimakR^ikSanparaM tvaardraasu sthite.api suurye parjanyo na varSati .. bhoH purohita bhavadaaj~naamanusR^itya baTave.ahaM saavitriimupaadikSam . tadadhunaanyatkaraNiiyaM darshaya .. astamayaasidravistimireNaavR^itaM nabhaH . tatkimadyaapigaaM naadhukSata payaH .. maa vayaM bhraataraH parasparaM dvikSaametyasmaakaM pitaasannamaraNo rikthasya samaanaaMshcaturo bhaagaanakarot .. kaniSThaM putramahamabravaM putraka kusumapuraM gatvaa tatraikasmiN^gR^ihe mayaa nikSiptaM dhanamaaste tadgR^ihaaNa . so.agacChat . nivR^itya ca maamabraviittata bhraataro me tatraagatyaasmabhyametaddhanaM pitaadaaditi vadantaH sarvameva tadaadiSata .. ekenaapi suvR^ikSeNa puSpitena sugandhinaa . vaasyate tadvanaM sarvaM suputreNa kulaM yathaa .. ekenaapi kuvR^ikSeNa koTarasthitavahninaa . dahyate tadvanaM sarvaM kuputreNa kulaM yathaa ..

V. Текст для чтения и самостоятельного перевода со словарем:

raamaayaNa, I, 67, 13-17

maharServacanaadraamo yatra tiSThati taddhanuH . ma~njuuSaaM taamapaavR^itya dR^iSTvaa dhanurathaabraviit .. 13 .. idaM dhanurvaraM divyaM saMspR^ishaamiiha paaNinaa . yatnavaaMshca bhaviSyaami tolane puuraNe.api vaa .. 14 .. baaDhamityabraviidraajaa munishca samabhaaSata . liilayaa sa dhanurmadhye jagraaha vacanaanmuneH .. 15 .. pashyataaM nR^isahasraaNaaM bahuunaaM raghunandanaH . aaropayatsa dharmaatmaa saliilamiva taddhanuH .. 16 .. aaropayitvaa maurviiM ca puurayaamaasa taddhanuH . tadbabha~nja dhanurmadhye narashreSTho mahaayashaaH .. 17 ..

Пояснения к тексту:

(14) yatnavaashca: yatnavaan-sh-ca (15) vacanaanmuneH: vacanaad munes (16) pashyataaM nR^isahasraaNaaM bahuunaaM - genetivus absolutus - "в то время как многие тысячи людей смотрели...", т. е. "... на глазах у..." (см. Занятие XXXIII) (17) mahaayashaaH - N.sg. m (основы на -as, обозначающие лицо, имеют в N.sg. -aas (см. Занятие XXX).

оглавление

Занятие XXXIX

1. Инъюнктив. Прекатив. 2. Префиксальное словообразование глаголов. Упражнения.

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]