Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
Rig Veda Mandala 4.doc
Скачиваний:
5
Добавлен:
09.11.2018
Размер:
150.02 Кб
Скачать
      1. Hymn 48

विहि होत्रा अवीता विपो न रायो अर्यः | वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये || निर्युवाणो अशस्तीर नियुत्वां इन्द्रसारथिः | वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये || अनु कर्ष्णे वसुधिती येमाते विश्वपेशसा | वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये || वहन्तु तवा मनोयुजो युक्तासो नवतिर नव | वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये || वायो शतं हरीणां युवस्व पोष्याणाम | उत वा ते सहस्रिणो रथ आ यातु पाजसा ||

      1. Hymn 49

इदं वाम आस्य हविः परियम इन्द्राब्र्हस्पती | उक्थम मदश च शस्यते || अयं वाम परि षिच्यते सोम इन्द्राब्र्हस्पती | चारुर मदाय पीतये || आ न इन्द्राब्र्हस्पती गर्हम इन्द्रश च गछतम | सोमपा सोमपीतये || अस्मे इन्द्राब्र्हस्पती रयिं धत्तं शतग्विनम | अश्वावन्तं सहस्रिणम || इन्द्राब्र्हस्पती वयं सुते गीर्भिर हवामहे | अस्य सोमस्य पीतये || सोमम इन्द्राब्र्हस्पती पिबतं दाशुषो गर्हे | मादयेथां तदोकसा ||

      1. Hymn 50

यस तस्तम्भ सहसा वि जमो अन्तान बर्हस्पतिस तरिषधस्थो रवेण | तम परत्नास रषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम || धुनेतयः सुप्रकेतम मदन्तो बर्हस्पते अभि ये नस ततस्रे | पर्षन्तं सर्प्रम अदब्धम ऊर्वम बर्हस्पते रक्षताद अस्य योनिम || बर्हस्पते या परमा परावद अत आ त रतस्प्र्शो नि षेदुः | तुभ्यं खाता अवता अद्रिदुग्धा मध्व शचोतन्त्य अभितो विरप्शम || बर्हस्पतिः परथमं जायमानो महो जयोतिषः परमे वयोमन | सप्तास्यस तुविजातो रवेण वि सप्तरश्मिर अधमत तमांसि || स सुष्टुभा स रक्वता गणेन वलं रुरोज फलिगं रवेण | बर्हस्पतिर उस्रिया हव्यसूदः कनिक्रदद वावशतीर उद आजत || एवा पित्रे विश्वदेवाय वर्ष्णे यज्ञैर विधेम नमसा हविर्भिः | बर्हस्पते सुप्रजा वीरवन्तो वयं सयाम पतयो रयीणाम || स इद राजा परतिजन्यानि विश्वा शुष्मेण तस्थाव अभि वीर्य्ण | बर्हस्पतिं यः सुभ्र्तम बिभर्ति वल्गूयति वन्दते पूर्वभाजम || स इत कषेति सुधित ओकसि सवे तस्मा इळा पिन्वते विश्वदानीम | तस्मै विशः सवयम एवा नमन्ते यस्मिन बरह्मा राजनि पूर्व एति || अप्रतीतो जयति सं धनानि परतिजन्यान्य उत या सजन्या | अवस्यवे यो वरिवः कर्णोति बरह्मणे राजा तम अवन्ति देवाः || इन्द्रश च सोमम पिबतम बर्हस्पते ऽसमिन यज्ञे मन्दसाना वर्षण्वसू | आ वां विशन्त्व इन्दवः सवाभुवो ऽसमे रयिं सर्ववीरं नि यछतम || बर्हस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर भूत्व अस्मे | अविष्टं धियो जिग्र्तम पुरंधीर जजस्तम अर्यो वनुषाम अरातीः ||

      1. Hymn 51

इदम उ तयत पुरुतमम पुरस्ताज जयोतिस तमसो वयुनावद अस्थात | नूनं दिवो दुहितरो विभातीर गातुं कर्णवन्न उषसो जनाय || अस्थुर उ चित्रा उषसः पुरस्तान मिता इव सवरवो ऽधवरेषु | वय ऊ वरजस्य तमसो दवारोछन्तीर अव्रञ छुचयः पावकाः || उछन्तीर अद्य चितयन्त भोजान राधोदेयायोषसो मघोनीः | अचित्रे अन्तः पणयः ससन्त्व अबुध्यमानास तमसो विमध्ये || कुवित स देवीः सनयो नवो वा यामो बभूयाद उषसो वो अद्य | येना नवग्वे अङगिरे दशग्वे सप्तास्ये रेवती रेवद ऊष || यूयं हि देवीर रतयुग्भिर अश्वैः परिप्रयाथ भुवनानि सद्यः | परबोधयन्तीर उषसः ससन्तं दविपाच चतुष्पाच चरथाय जीवम || कव सविद आसां कतमा पुराणी यया विधाना विदधुर रभूणाम | शुभं यच छुभ्रा उषसश चरन्ति न वि जञायन्ते सद्र्शीर अजुर्याः || ता घा ता भद्रा उषसः पुरासुर अभिष्टिद्युम्ना रतजातसत्याः | यास्व ईजानः शशमान उक्थै सतुवञ छंसन दरविणं सद्य आप || ता आ चरन्ति समना पुरस्तात समानतः समना पप्रथानाः | रतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते || ता इन नव एव समना समानीर अमीतवर्णा उषसश चरन्ति | गूहन्तीर अभ्वम असितं रुशद्भिः शुक्रास तनूभिः शुचयो रुचानाः || रयिं दिवो दुहितरो विभातीः परजावन्तं यछतास्मासु देवीः | सयोनाद आ वः परतिबुध्यमानाः सुवीर्यस्य पतयः सयाम || तद वो दिवो दुहितरो विभातीर उप बरुव उषसो यज्ञकेतुः | वयं सयाम यशसो जनेषु तद दयौश च धत्ताम पर्थिवी च देवी ||

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]