Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
Rig Veda Mandala 4.doc
Скачиваний:
5
Добавлен:
09.11.2018
Размер:
150.02 Кб
Скачать
      1. Hymn 43

क उ शरवत कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते | कस्येमां देवीम अम्र्तेषु परेष्ठां हर्दि शरेषाम सुष्टुतिं सुहव्याम || को मर्ळाति कतम आगमिष्ठो देवानाम उ कतमः शम्भविष्ठः | रथं कम आहुर दरवदश्वम आशुं यं सूर्यस्य दुहिताव्र्णीत || मक्षू हि षमा गछथ ईवतो दयून इन्द्रो न शक्तिम परितक्म्यायाम | दिव आजाता दिव्या सुपर्णा कया शचीनाम भवथः शचिष्ठा || का वाम भूद उपमातिः कया न आश्विना गमथो हूयमाना | को वाम महश चित तयजसो अभीक उरुष्यतम माध्वी दस्रा न ऊती || उरु वां रथः परि नक्षति दयाम आ यत समुद्राद अभि वर्तते वाम | मध्वा माध्वी मधु वाम परुषायन यत सीं वाम पर्क्षो भुरजन्त पक्वाः || सिन्धुर ह वां रसया सिञ्चद अश्वान घर्णा वयो ऽरुषासः परि गमन | तद ऊ षु वाम अजिरं चेति यानं येन पती भवथः सूर्यायाः || इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना | उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ||

      1. Hymn 44

तं वां रथं वयम अद्या हुवेम पर्थुज्रयम अश्विना संगतिं गोः | यः सूर्यां वहति वन्धुरायुर गिर्वाहसम पुरुतमं वसूयुम || युवं शरियम अश्विना देवता तां दिवो नपाता वनथः शचीभिः | युवोर वपुर अभि पर्क्षः सचन्ते वहन्ति यत ककुहासो रथे वाम || को वाम अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः | रतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत || हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम | पिबाथ इन मधुनः सोम्यस्य दधथो रत्नं विधते जनाय || आ नो यातं दिवो अछा पर्थिव्या हिरण्ययेन सुव्र्ता रथेन | मा वाम अन्ये नि यमन देवयन्तः सं यद ददे नाभिः पूर्व्या वाम || नू नो रयिम पुरुवीरम बर्हन्तं दस्रा मिमाथाम उभयेष्व अस्मे | नरो यद वाम अश्विना सतोमम आवन सधस्तुतिम आजमीळ्हासो अग्मन || इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना | उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ||

      1. Hymn 45

एष सय भानुर उद इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि | पर्क्षासो अस्मिन मिथुना अधि तरयो दर्तिस तुरीयो मधुनो वि रप्शते || उद वाम पर्क्षासो मधुमन्त ईरते रथा अश्वास उषसो वयुष्टिषु | अपोर्णुवन्तस तम आ परीव्र्तं सवर ण शुक्रं तन्वन्त आ रजः || मध्वः पिबतम मधुपेभिर आसभिर उत परियम मधुने युञ्जाथां रथम | आ वर्तनिम मधुना जिन्वथस पथो दर्तिं वहेथे मधुमन्तम अश्विना || हंसासो ये वाम मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः | उदप्रुतो मन्दिनो मन्दिनिस्प्र्शो मध्वो न मक्षः सवनानि गछथः || सवध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते परति वस्तोर अश्विना | यन निक्तहस्तस तरणिर विचक्षणः सोमं सुषाव मधुमन्तम अद्रिभिः || आकेनिपासो अहभिर दविध्वतः सवर ण शुक्रं तन्वन्त आ रजः | सूरश चिद अश्वान युयुजान ईयते विश्वां अनु सवधया चेतथस पथः || पर वाम अवोचम अश्विना धियंधा रथः सवश्वो अजरो यो अस्ति | येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम भोजम अछ ||

      1. Hymn 46

अग्रम पिबा मधूनां सुतं वायो दिविष्टिषु | तवं हि पूर्वपा असि || शतेना नो अभिष्टिभिर नियुत्वां इन्द्रसारथिः | वायो सुतस्य तर्म्पतम || आ वां सहस्रं हरय इन्द्रवायू अभि परयः | वहन्तु सोमपीतये || रथं हिरण्यवन्धुरम इन्द्रवायू सवध्वरम | आ हि सथाथो दिविस्प्र्शम || रथेन पर्थुपाजसा दाश्वांसम उप गछतम | इन्द्रवायू इहा गतम || इन्द्रवायू अयं सुतस तं देवेभिः सजोषसा | पिबतं दाशुषो गर्हे || इह परयाणम अस्तु वाम इन्द्रवायू विमोचनम | इह वां सोमपीतये ||

      1. Hymn 47

वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु | आ याहि सोमपीतये सपार्हो देव नियुत्वता || इन्द्रश च वायव एषां सोमानाम पीतिम अर्हथः | युवां हि यन्तीन्दवो निम्नम आपो न सध्र्यक || वायव इन्द्रश च शुष्मिणा सरथं शवसस पती | नियुत्वन्ता न ऊतय आ यातं सोमपीतये || या वां सन्ति पुरुस्प्र्हो नियुतो दाशुषे नरा | अस्मे ता यज्ञवाहसेन्द्रवायू नि यछतम ||

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]