Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
Rig Veda Mandala 4.doc
Скачиваний:
5
Добавлен:
09.11.2018
Размер:
150.02 Кб
Скачать
      1. Hymn 1

तवां हय अग्ने सदम इत समन्यवो देवासो देवम अरतिं नयेरिर इति करत्वा नयेरिरे | अमर्त्यं यजत मर्त्येष्व आ देवम आदेवं जनत परचेतसं विश्वम आदेवं जनत परचेतसम || स भरातरं वरुणम अग्न आ वव्र्त्स्व देवां अछा सुमती यज्ञवनसं जयेष्ठं यज्ञवनसम | रतावानम आदित्यं चर्षणीध्र्तं राजानं चर्षणीध्र्तम || सखे सखायम अभ्य आ वव्र्त्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या | अग्ने मर्ळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु तोकाय तुजे शुशुचान शं कर्ध्य अस्मभ्यं दस्म शं कर्धि || तवं नो अग्ने वरुणस्य विद्वान देवस्य हेळो ऽव यासिसीष्ठाः | यजिष्ठो वह्नितमः शोशुचानो विश्वा दवेषांसि पर मुमुग्ध्य अस्मत || स तवं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो वयुष्टौ | अव यक्ष्व नो वरुणं रराणो वीहि मर्ळीकं सुहवो न एधि || अस्य शरेष्ठा सुभगस्य संद्र्ग देवस्य चित्रतमा मर्त्येषु | शुचि घर्तं न तप्तम अघ्न्याया सपार्हा देवस्य मंहनेव धेनोः || तरिर अस्य ता परमा सन्ति सत्या सपार्हा देवस्य जनिमान्य अग्नेः | अनन्ते अन्तः परिवीत आगाच छुचिः शुक्रो अर्यो रोरुचानः || स दूतो विश्वेद अभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत || स चेतयन मनुषो यज्ञबन्धुः पर तम मह्या रशनया नयन्ति स कषेत्य अस्य दुर्यासु साधन देवो मर्तस्य सधनित्वम आप || स तू नो अग्निर नयतु परजानन्न अछा रत्नं देवभक्तं यद अस्य | धिया यद विश्वे अम्र्ता अक्र्ण्वन दयौष पिता जनिता सत्यम उक्षन || स जायत परथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ | पर शर्ध आर्त परथमं विपन्यं रतस्य योना वर्षभस्य नीळे | सपार्हो युवा वपुष्यो विभावा सप्त परियासो ऽजनयन्त वर्ष्णे || अस्माकम अत्र पितरो मनुष्या अभि पर सेदुर रतम आशुषाणाः | अश्मव्रजाः सुदुघा वव्रे अन्तर उद उस्रा आजन्न उषसो हुवानाः || ते मर्म्र्जत दद्र्वांसो अद्रिं तद एषाम अन्ये अभितो वि वोचन | पश्वयन्त्रासो अभि कारम अर्चन विदन्त जयोतिश चक्र्पन्त धीभिः || ते गव्यता मनसा दर्ध्रम उब्धं गा येमानम परि षन्तम अद्रिम | दर्ळ्हं नरो वचसा दैव्येन वरजं गोमन्तम उशिजो वि वव्रुः || ते मन्वत परथमं नाम धेनोस तरिः सप्त मातुः परमाणि विन्दन | तज जानतीर अभ्य अनूषत वरा आविर भुवद अरुणीर यशसा गोः || नेशत तमो दुधितं रोचत दयौर उद देव्या उषसो भानुर अर्त | आ सूर्यो बर्हतस तिष्ठद अज्रां रजु मर्तेषु वर्जिना च पश्यन || आद इत पश्चा बुबुधाना वय अख्यन्न आद इद रत्नं धारयन्त दयुभक्तम | विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम अस्तु || अछा वोचेय शुशुचानम अग्निं होतारं विश्वभरसं यजिष्ठम | शुच्य ऊधो अत्र्णन न गवाम अन्धो न पूतम परिषिक्तम अंशोः || विश्वेषाम अदितिर यज्ञियानां विश्वेषाम अतिथिर मानुषाणाम | अग्निर देवानाम अव आव्र्णानः सुम्र्ळीको भवतु जातवेदाः ||

      1. Hymn 2

यो मर्त्येष्व अम्र्त रतावा देवो देवेष्व अरतिर निधायि | होता यजिष्ठो मह्ना शुचध्यै हव्यैर अग्निर मनुष ईरयध्यै || इह तवं सूनो सहसो नो अद्य जातो जातां उभयां अन्तर अग्ने | दूत ईयसे युयुजान रष्व रजुमुष्कान वर्षणः शुक्रांश च || अत्या वर्धस्नू रोहिता घर्तस्नू रतस्य मन्ये मनसा जविष्ठा | अन्तर ईयसे अरुषा युजानो युष्मांश च देवान विश आ च मर्तान || अर्यमणं वरुणम मित्रम एषाम इन्द्राविष्णू मरुतो अश्विनोत | सवश्वो अग्ने सुरथः सुराधा एद उ वह सुहविषे जनाय || गोमां अग्ने ऽविमां अश्वी यज्ञो नर्वत्सखा सदम इद अप्रम्र्ष्यः | इळावां एषो असुर परजावान दीर्घो रयिः पर्थुबुध्नः सभावान || यस त इध्मं जभरत सिष्विदानो मूर्धानं वा ततपते तवाया | भुवस तस्य सवतवांः पायुर अग्ने विश्वस्मात सीम अघायत उरुष्य || यस ते भराद अन्नियते चिद अन्नं निशिषन मन्द्रम अतिथिम उदीरत | आ देवयुर इनधते दुरोणे तस्मिन रयिर धरुवो अस्तु दास्वान || यस तवा दोषा य उषसि परशंसात परियं वा तवा कर्णवते हविष्मान | अश्वो न सवे दम आ हेम्यावान तम अंहसः पीपरो दाश्वांसम || यस तुभ्यम अग्ने अम्र्ताय दाशद दुवस तवे कर्णवते यतस्रुक | न स राया शशमानो वि योषन नैनम अंहः परि वरद अघायोः || यस्य तवम अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः | परीतेद असद धोत्रा सा यविष्ठासाम यस्य विधतो वर्धासः || चित्तिम अचित्तिं चिनवद वि विद्वान पर्ष्ठेव वीता वर्जिना च मर्तान | राये च नः सवपत्याय देव दितिं च रास्वादितिम उरुष्य || कविं शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व आयोः | अतस तवं दर्श्यां अग्न एतान पड्भिः पश्येर अद्भुतां अर्य एवैः || तवम अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ | रत्नम भर शशमानाय घर्ष्वे पर्थु शचन्द्रम अवसे चर्षणिप्राः || अधा ह यद वयम अग्ने तवाया पड्भिर हस्तेभिश चक्र्मा तनूभिः | रथं न करन्तो अपसा भुरिजोर रतं येमुः सुध्य आशुषाणाः || अधा मातुर उषसः सप्त विप्रा जायेमहि परथमा वेधसो नॄन | दिवस पुत्रा अङगिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः || अधा यथा नः पितरः परासः परत्नासो अग्न रतम आशुषाणाः | शुचीद अयन दीधितिम उक्थशासः कषामा भिन्दन्तो अरुणीर अप वरन || सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः | शुचन्तो अग्निं वव्र्धन्त इन्द्रम ऊर्वं गव्यम परिषदन्तो अग्मन || आ यूथेव कषुमति पश्वो अख्यद देवानां यज जनिमान्त्य उग्र | मर्तानां चिद उर्वशीर अक्र्प्रन वर्धे चिद अर्य उपरस्यायोः || अकर्म ते सवपसो अभूम रतम अवस्रन्न उषसो विभातीः | अनूनम अग्निम पुरुधा सुश्चन्द्रं देवस्य मर्म्र्जतश चारु चक्षुः || एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व | उच छोचस्व कर्णुहि वस्यसो नो महो रायः पुरुवार पर यन्धि ||

      1. Hymn 3

आ वो राजानम अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः | अग्निम पुरा तनयित्नोर अचित्ताद धिरण्यरूपम अवसे कर्णुध्वम || अयं योनिश चक्र्मा यं वयं ते जायेव पत्य उशती सुवासाः | अर्वाचीनः परिवीतो नि षीदेमा उ ते सवपाक परतीचीः || आश्र्ण्वते अद्र्पिताय मन्म नर्चक्षसे सुम्र्ळीकाय वेधः | देवाय शस्तिम अम्र्ताय शंस गरावेव सोता मधुषुद यम ईळे || तवं चिन नः शम्या अग्ने अस्या रतस्य बोध्य रतचित सवाधीः | कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गर्हे ते || कथा ह तद वरुणाय तवम अग्ने कथा दिवे गर्हसे कन न आगः | कथा मित्राय मीळ्हुषे पर्थिव्यै बरवः कद अर्यम्णे कद भगाय || कद धिष्ण्यासु वर्धसानो अग्ने कद वाताय परतवसे शुभंये | परिज्मने नासत्याय कषे बरवः कद अग्ने रुद्राय नर्घ्ने || कथा महे पुष्टिम्भराय पूष्णे कद रुद्राय सुमखाय हविर्दे | कद विष्णव उरुगायाय रेतो बरवः कद अग्ने शरवे बर्हत्यै || कथा शर्धाय मरुताम रताय कथा सूरे बर्हते पर्छ्यमानः | परति बरवो ऽदितये तुराय साधा दिवो जातवेदश चिकित्वान || रतेन रतं नियतम ईळ आ गोर आमा सचा मधुमत पक्वम अग्ने | कर्ष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय || रतेन हि षमा वर्षभश चिद अक्तः पुमां अग्निः पयसा पर्ष्ठ्य्न | अस्पन्दमानो अचरद वयोधा वर्षा शुक्रं दुदुहे पर्श्निर ऊधः || रतेनाद्रिं वय असन भिदन्तः सम अङगिरसो नवन्त गोभिः | शुनं नरः परि षदन्न उषासम आविः सवर अभवज जाते अग्नौ || रतेन देवीर अम्र्ता अम्र्क्ता अर्णोभिर आपो मधुमद्भिर अग्ने | वाजी न सर्गेषु परस्तुभानः पर सदम इत सरवितवे दधन्युः || मा कस्य यक्षं सदम इद धुरो गा मा वेशस्य परमिनतो मापेः | मा भरातुर अग्ने अन्र्जोर रणं वेर मा सख्युर दक्षं रिपोर भुजेम || रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख परीणानः | परति षफुर वि रुज वीड्व अंहो जहि रक्षो महि चिद वाव्र्धानम || एभिर भव सुमना अग्ने अर्कैर इमान सप्र्श मन्मभिः शूर वाजान | उत बरह्माण्य अङगिरो जुषस्व सं ते शस्तिर देववाता जरेत || एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्ने निण्या वचांसि | निवचना कवये काव्यान्य अशंसिषम मतिभिर विप्र उक्थैः ||

      1. Hymn 4

कर्णुष्व पाजः परसितिं न पर्थ्वीं याहि राजेवामवां इभेन | तर्ष्वीम अनु परसितिं दरूणानो ऽसतासि विध्य रक्षसस तपिष्ठैः || तव भरमास आशुया पतन्त्य अनु सप्र्श धर्षता शोशुचानः | तपूंष्य अग्ने जुह्वा पतंगान असंदितो वि सर्ज विष्वग उल्काः || परति सपशो वि सर्ज तूर्णितमो भवा पायुर विशो अस्या अदब्धः | यो नो दूरे अघशंसो यो अन्त्य अग्ने माकिष टे वयथिर आ दधर्षीत || उद अग्ने तिष्ठ परत्य आ तनुष्व नय अमित्रां ओषतात तिग्महेते | यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य अतसं न शुष्कम || ऊर्ध्वो भव परति विध्याध्य अस्मद आविष कर्णुष्व दैव्यान्य अग्ने | अव सथिरा तनुहि यातुजूनां जामिम अजामिम पर मर्णीहि शत्रून || स ते जानाति सुमतिं यविष्ठ य ईवते बरह्मणे गातुम ऐरत | विश्वान्य अस्मै सुदिनानि रायो दयुम्नान्य अर्यो वि दुरो अभि दयौत || सेद अग्ने अस्तु सुभगः सुदानुर यस तवा नित्येन हविषा य उक्थैः | पिप्रीषति सव आयुषि दुरोणे विश्वेद अस्मै सुदिना सासद इष्टिः || अर्चामि ते सुमतिं घोष्य अर्वाक सं ते वावाता जरताम इयं गीः | सवश्वास तवा सुरथा मर्जयेमास्मे कषत्राणि धारयेर अनु दयून || इह तवा भूर्य आ चरेद उप तमन दोषावस्तर दीदिवांसम अनु दयून | करीळन्तस तवा सुमनसः सपेमाभि दयुम्ना तस्थिवांसो जनानाम || यस तवा सवश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन | तस्य तराता भवसि तस्य सखा यस त आतिथ्यम आनुषग जुजोषत || महो रुजामि बन्धुता वचोभिस तन मा पितुर गोतमाद अन्व इयाय | तवं नो अस्य वचसश चिकिद्धि होतर यविष्ठ सुक्रतो दमूनाः || अस्वप्नजस तरणयः सुशेवा अतन्द्रासो ऽवर्का अश्रमिष्ठाः | ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व अमूर || ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद अरक्षन | ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः || तवया वयं सधन्यस तवोतास तव परणीत्य अश्याम वाजान | उभा शंसा सूदय सत्यताते ऽनुष्ठुया कर्णुह्य अह्रयाण || अया ते अग्ने समिधा विधेम परति सतोमं शस्यमानं गर्भाय | दहाशसो रक्षसः पाह्य अस्मान दरुहो निदो मित्रमहो अवद्यात ||

      1. Hymn 5

वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बर्हद भाः | अनूनेन बर्हता वक्षथेनोप सतभायद उपमिन न रोधः || मा निन्दत य इमाम मह्यं रातिं देवो ददौ मर्त्याय सवधावान | पाकाय गर्त्सो अम्र्तो विचेता वैश्वानरो नर्तमो यह्वो अग्निः || साम दविबर्हा महि तिग्मभ्र्ष्टिः सहस्ररेता वर्षभस तुविष्मान | पदं न गोर अपगूळ्हं विविद्वान अग्निर मह्यम परेद उ वोचन मनीषाम || पर तां अग्निर बभसत तिग्मजम्भस तपिष्ठेन शोचिषा यः सुराधाः | पर ये मिनन्ति वरुणस्य धाम परिया मित्रस्य चेततो धरुवाणि || अभ्रातरो न योषणो वयन्तः पतिरिपो न जनयो दुरेवाः | पापासः सन्तो अन्र्ता असत्या इदम पदम अजनता गभीरम || इदम मे अग्ने कियते पावकामिनते गुरुम भारं न मन्म | बर्हद दधाथ धर्षता गभीरं यह्वम पर्ष्ठम परयसा सप्तधातु || तम इन नव एव समना समानम अभि करत्वा पुनती धीतिर अश्याः | ससस्य चर्मन्न अधि चारु पर्श्नेर अग्रे रुप आरुपितं जबारु || परवाच्यं वचसः किम मे अस्य गुहा हितम उप निणिग वदन्ति | यद उस्रियाणाम अप वार इव वरन पाति परियं रुपो अग्रम पदं वेः || इदम उ तयन महि महाम अनीकं यद उस्रिया सचत पूर्व्यं गौः | रतस्य पदे अधि दीद्यानं गुहा रघुष्यद रघुयद विवेद || अध दयुतानः पित्रोः सचासामनुत गुह्यं चारु पर्श्नेः | मातुष पदे परमे अन्ति षद गोर वर्ष्णः शोचिषः परयतस्य जिह्वा || रतं वोचे नमसा पर्छ्यमानस तवाशसा जातवेदो यदीदम | तवम अस्य कषयसि यद ध विश्वं दिवि यद उ दरविणं यत पर्थिव्याम || किं नो अस्य दरविणं कद ध रत्नं वि नो वोचो जातवेदश चिकित्वान | गुहाध्वनः परमं यन नो अस्य रेकु पदं न निदाना अगन्म || का मर्यादा वयुना कद ध वामम अछा गमेम रघवो न वाजम | कदा नो देवीर अम्र्तस्य पत्नीः सूरो वर्णेन ततनन्न उषासः || अनिरेण वचसा फल्ग्वेन परतीत्येन कर्धुनात्र्पासः | अधा ते अग्ने किम इहा वदन्त्य अनायुधास आसता सचन्ताम || अस्य शरिये समिधानस्य वर्ष्णो वसोर अनीकं दम आ रुरोच | रुशद वसानः सुद्र्शीकरूपः कषितिर न राया पुरुवारो अद्यौत ||

      1. Hymn 6

ऊर्ध्व ऊ षु णो अध्वरस्य होतर अग्ने तिष्ठ देवताता यजीयान | तवं हि विश्वम अभ्य असि मन्म पर वेधसश चित तिरसि मनीषाम || अमूरो होता नय असादि विक्ष्व अग्निर मन्द्रो विदथेषु परचेताः | ऊर्ध्वम भानुं सवितेवाश्रेन मेतेव धूमं सतभायद उप दयाम || यता सुजूर्णी रातिनी घर्ताची परदक्षिणिद देवतातिम उराणः | उद उ सवरुर नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः || सतीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर जुजुषाणो अस्थात | पर्य अग्निः पशुपा न होता तरिविष्ट्य एति परदिव उराणः || परि तमना मितद्रुर एति होताग्निर मन्द्रो मधुवचा रतावा | दरवन्त्य अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद अभ्राट || भद्रा ते अग्ने सवनीक संद्र्ग घोरस्य सतो विषुणस्य चारुः | न यत ते शोचिस तमसा वरन्त न धवस्मानस तन्व रेप आ धुः || न यस्य सातुर जनितोर अवारि न मातरापितरा नू चिद इष्टौ | अधा मित्रो न सुधितः पावको ऽगनिर दीदाय मानुषीषु विक्षु || दविर यम पञ्च जीजनन संवसानाः सवसारो अग्निम मानुषीषु विक्षु | उषर्बुधम अथर्यो न दन्तं शुक्रं सवासम परशुं न तिग्मम || तव तये अग्ने हरितो घर्तस्ना रोहितास रज्वञ्चः सवञ्चः | अरुषासो वर्षण रजुमुष्का आ देवतातिम अह्वन्त दस्माः || ये ह तये ते सहमाना अयासस तवेषासो अग्ने अर्चयश चरन्ति | शयेनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः || अकारि बरह्म समिधान तुभ्यं शंसात्य उक्थं यजते वय धाः | होतारम अग्निम मनुषो नि षेदुर नमस्यन्त उशिजः शंसम आयोः ||

      1. Hymn 7

अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः | यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे || अग्ने कदा त आनुषग भुवद देवस्य चेतनम | अधा हि तवा जग्र्भ्रिरे मर्तासो विक्ष्व ईड्यम || रतावानं विचेतसम पश्यन्तो दयाम इव सत्र्भिः | विश्वेषाम अध्वराणां हस्कर्तारं दमे-दमे || आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभि | आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे || तम ईं होतारम आनुषक चिकित्वांसं नि षेदिरे | रण्वम पावकशोचिषं यजिष्ठं सप्त धामभिः || तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम | चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम || ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः | महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा || वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान | दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि || कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम | यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः || सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः | वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः || तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः | वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ||

      1. Hymn 8

दूतं वो विश्ववेदसं हव्यवाहम अमर्त्यम | यजिष्ठम रञ्जसे गिरा || स हि वेदा वसुधितिम महां आरोधनं दिवः | स देवां एह वक्षति || स वेद देव आनमं देवां रतायते दमे | दाति परियाणि चिद वसु || स होता सेद उ दूत्यं चिकित्वां अन्तर ईयते | विद्वां आरोधनं दिवः || ते सयाम ये अग्नये ददाशुर हव्यदातिभिः | य ईम पुष्यन्त इन्धते || ते राया ते सुवीर्यैः ससवांसो वि शर्ण्विरे | ये अग्ना दधिरे दुवः || अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्प्र्हः | अस्मे वाजास ईरताम || स विप्रश चर्षणीनां शवसा मानुषाणाम | अति कषिप्रेव विध्यति ||

      1. Hymn 9

अग्ने मर्ळ महां असि य ईम आ देवयुं जनम | इयेथ बर्हिर आसदम || स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः | दूतो विश्वेषाम भुवत || स सद्म परि णीयते होता मन्द्रो दिविष्टिषु | उत पोता नि षीदति || उत गना अग्निर अध्वर उतो गर्हपतिर दमे | उत बरह्मा नि षीदति || वेषि हय अध्वरीयताम उपवक्ता जनानाम | हव्या च मानुषाणाम || वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम | हव्यम मर्तस्य वोळ्हवे || अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः | अस्माकं शर्णुधी हवम || परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः | येन रक्षसि दाशुषः ||

      1. Hymn 10

अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम | रध्यामा त ओहैः || अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः | रथीर रतस्य बर्हतो बभूथ || एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः | अग्ने विश्वेभिः सुमना अनीकैः || आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम | पर ते दिवो न सतनयन्ति शुष्माः || तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः | शरिये रुक्मो न रोचत उपाके || घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम | तत ते रुक्मो न रोचत सवधावः || कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात | इत्था यजमानाद रतावः || शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे | सा नो नाभिः सदने सस्मिन्न ऊधन ||

      1. Hymn 11

भद्रं ते अग्ने सहसिन्न अनीकम उपाक आ रोचते सूर्यस्य | रुशद दर्शे दद्र्शे नक्तया चिद अरूक्षितं दर्श आ रूपे अन्नम || वि षाह्य अग्ने गर्णते मनीषां खं वेपसा तुविजात सतवानः | विश्वेभिर यद वावनः शुक्र देवैस तन नो रास्व सुमहो भूरि मन्म || तवद अग्ने काव्या तवन मनीषास तवद उक्था जायन्ते राध्यानि | तवद एति दरविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय || तवद वाजी वाजम्भरो विहाया अभिष्टिक्र्ज जायते सत्यशुष्मः | तवद रयिर देवजूतो मयोभुस तवद आशुर जूजुवां अग्ने अर्वा || तवाम अग्ने परथमं देवयन्तो देवम मर्ता अम्र्त मन्द्रजिह्वम | दवेषोयुतम आ विवासन्ति धीभिर दमूनसं गर्हपतिम अमूरम || आरे अस्मद अमतिम आरे अंह आरे विश्वां दुर्मतिं यन निपासि | दोषा शिवः सहसः सूनो अग्ने यं देव आ चित सचसे सवस्ति ||

      1. Hymn 12

यस तवाम अग्न इनधते यतस्रुक तरिस ते अन्नं कर्णवत सस्मिन्न अहन | स सु दयुम्नैर अभ्य अस्तु परसक्षत तव करत्वा जातवेदश चिकित्वान || इध्मं यस ते जभरच छश्रमाणो महो अग्ने अनीकम आ सपर्यन | स इधानः परति दोषाम उषासम पुष्यन रयिं सचते घनन्न अमित्रान || अग्निर ईशे बर्हतः कषत्रियस्याग्निर वाजस्य परमस्य रायः | दधाति रत्नं विधते यविष्ठो वय आनुषङ मर्त्याय सवधावान || यच चिद धि ते पुरुषत्रा यविष्ठाचित्तिभिश चक्र्मा कच चिद आगः | कर्धी षव अस्मां अदितेर अनागान वय एनांसि शिश्रथो विष्वग अग्ने || महश चिद अग्न एनसो अभीक ऊर्वाद देवानाम उत मर्त्यानाम | मा ते सखायः सदम इद रिषाम यछा तोकाय तनयाय शं योः || यथा ह तयद वसवो गौर्यं चित पदि षिताम अमुञ्चता यजत्राः | एवो षव अस्मन मुञ्चता वय अंहः पर तार्य अग्ने परतरं न आयुः ||

      1. Hymn 13

परत्य अग्निर उषसाम अग्रम अख्यद विभातीनां सुमना रत्नधेयम | यातम अश्विना सुक्र्तो दुरोणम उत सूर्यो जयोतिषा देव एति || ऊर्ध्वम भानुं सविता देवो अश्रेद दरप्सं दविध्वद गविषो न सत्वा | अनु वरतं वरुणो यन्ति मित्रो यत सूर्यं दिव्य आरोहयन्ति || यं सीम अक्र्ण्वन तमसे विप्र्चे धरुवक्षेमा अनवस्यन्तो अर्थम| तं सूर्यं हरितः सप्त यह्वी सपशं विश्वस्य जगतो वहन्ति || वहिष्ठेभिर विहरन यासि तन्तुम अवव्ययन्न असितं देव वस्म | दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस तमो अप्स्व अन्तः || अनायतो अनिबद्धः कथायं नयङङ उत्तानो ऽव पद्यते न |

      1. Hymn 14

परत्य अग्निर उषसो जातवेदा अख्यद देवो रोचमाना महोभिः | आ नासत्योरुगाया रथेनेमं यज्ञम उप नो यातम अछ || ऊर्ध्वं केतुं सविता देवो अश्रेज जयोतिर विश्वस्मै भुवनाय कर्ण्वन | आप्रा दयावाप्र्थिवी अन्तरिक्षं वि सूर्यो रश्मिभिश चेकितानः || आवहन्त्य अरुणीर जयोतिषागान मही चित्रा रश्मिभिश चेकिताना | परबोधयन्ती सुविताय देव्य उषा ईयते सुयुजा रथेन || आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो वयुष्टौ | इमे हि वाम मधुपेयाय सोमा अस्मिन यज्ञे वर्षणा मादयेथाम || अनायतो अनिबद्धः कथायं नयङङ उत्तानो ऽव पद्यते न |

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]