Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:

МАХАБХАРАТА

.pdf
Скачиваний:
26
Добавлен:
13.05.2015
Размер:
3 Mб
Скачать

8.ôyuðsattvabalôrogyasukhaprøtivivardhanôð |

rasyôð snigdhôð sthirô hêdyô ôhôrôð sôttvikapriyôð ||

9.kaåvamlalavaòôtyuûòatøkûòarãkûavidôhinað | ôhôrô rôjasasyeûåô duðkhañokômayapradôð ||

10.yôtayômaü gatarasaü pãti paryuûitaü ca yat | ucchiûåam api cômedhyaü bhojanaü tômasapriyam ||

11.aphalôkôþkûibhir yajèo vidhidêûåo ya ijyate | yaûåavyam eveti manað samôdhôya sa sôttvikað ||

12.abhisaüdhôya tu phalaü dambhôrtham api caiva yat | ijyate Bharatañreûåha taü yajèaü viddhi rôjasam ||

13.vidhihønam asêûåônnaü mantrahønam adakûiòam | ñraddhôvirahitaü yajèaü tômasaü paricakûate ||

14.devadvijaguruprôjèapãjanaü ñaucam ôrjavam | brahmacaryam ahiüsô ca ñôrøraü tapa ucyate ||

15.anudvegakaraü vôkyaü satyaü priyahitaü ca yat | svôdhyôyôbhyasanaü caiva vôþmayaü tapa ucyate ||

16.manaðprasôdað saumyatvaü maunam ôtmavinigrahað | bhôvasaüñuddhir ity etat tapo mônasam ucyate ||

17.ñraddhayô parayô taptaü tapas tat trividhaü naraið | aphalôkôþkûibhir yuktaið sôttvikaü paricakûate ||

261

18.satkôramônapãjôrthaü tapo dambhena caiva yat | kriyate tad iha proktaü rôjasaü calam adhruvam ||

19.mãâhagrôheòôtmano yat pøâayô kriyate tapað | parasyotsôdanôrthaü vô tat tômasam udôhêtam ||

20.dôtavyam iti yad dônaü døyate ’nupakôriòe |

deñe kôle ca pôtre ca tad dônaü sôttvikaü smêtam ||

21.yat tu pratyupakôrôrthaü phalam uddiñya vô punað | døyate ca parikliûåaü tad dônaü rôjasaü smêtam ||

22.adeñakôle yad dônam apôtrebhyañ ca døyate | asatkêtam avajèôtaü tat tômasam udôhêtam ||

23.OM TAT SAD iti nirdeño Brahmaòas trividhað smêtað | brôhmaòôs tena vedôñ ca yajèôñ ca vihitôð purô ||

24.tasmôd OM ity udôhêtya yajèadônatapaðkriyôð | pravartante vidhônoktôð satataü Brahmavôdinôm ||

25.TAD ity anabhisaüdhôya phalaü yajèatapaðkriyôð | dônakriyôñ ca vividhôð kriyante mokûakôþkûibhið ||

26.sadbhôve sôdhubhôve ca SAD ity etad prayujyate | prañaste karmaòi tathô SAC chabdað Pôrtha yujyate ||

27.yajèe tapasi dône ca sthitið SAD iti cocyate | karma caiva tadarthøyaü SAD ity evôbhidhøyate ||

262

28.añraddhayô hutaü dattaü tapas taptaü kêtaü ca yat | asad ity ucyate Pôrtha na ca tat pretya no iha ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde ñraddhôtrayavibhôgayogo nôma saptadaño ’dhyôyað

263

XVIII

ARJUNA UVФCA

1.saünyôsasya mahôbôho tattvam icchômi veditum | tyôgasya ca Hêûøkeña pêthak Keñiniûãdana ||

СRШBHAGAVФN UVФCA

2.kômyônôü karmaòôü nyôsaü saünyôsaü kavayo viduð | sarvakarmaphalatyôgaü prôhus tyôgaü vicakûaòôð ||

3.tyôjyaü doûavad ity eke karma prôhur manøûiòað | yajèadônatapaðkarma na tyôjyam iti côpare ||

4.niñcayaü ñêòu me tatra tyôge Bharatasattama | tyôgo hi puruûavyôghra trividhað saüprakørtitað ||

5.yajèadônatapaðkarma na tyôjyaü kôryam eva tat | yajèo dônaü tapañ caiva pôvanôni manøûiòôm ||

6.etôny api tu karmôòi saþgaü tyaktvô phalôni ca | kartavyônøti me Pôrtha niñcitaü matam uttamam ||

7.niyatasya tu saünyôsað karmaòo nopapadyate | mohôt tasya parityôgas tômasað parikørtitað ||

264

8.duðkham ity eva yat karma kôyakleñabhayôt tyajet | sa kêtvô rôjasaü tyôgaü naiva tyôgaphalaü labhet ||

9.kôryam ity eva yat karma niyataü kriyate ’rjuna | saþgaü tyaktvô phalaü caiva sa tyôgað sôttviko matað ||

10.na dveûåy akuñalaü karma kuñale nônuûajjate | tyôgø sattvasamôviûåo medhôvø chinnasaüñayað ||

11.na hi dehabhêtô ñakyaü tyaktuü karmôòy añeûatað | yas tu karmaphalatyôgø sa tyôgøty abhidhøyate ||

12.aniûåam iûåaü miñraü ca trividhaü karmaòað phalam | bhavaty atyôginôü pretya na tu saünyôsinôü kvacit ||

13.paècaitôni mahôbôho kôraòôni nibodha me | sôükhye kêtônte proktôni siddhaye sarvakarmaòôm ||

14.adhiûåhônaü tathô kartô karaòaü ca pêthagvidham | vividhôñ ca pêthakceûåô daivaü caivôtra paècamam ||

15.Ñarøravôþmanobhir yat karma prôrabhate narað | nyôyyaü vô viparøtaü vô paècaite tasya hetavað ||

16.tatraivaü sati kartôram ôtmônaü kevalaü tu yað | pañyaty akêtabuddhitvôn na sa pañyati durmatið ||

17.yasya nôhaükêto bhôvo buddhir yasya na lipyate | hatvôpi sa imôál lokôn na hanti na nibadhyate ||

265

18.jèônaü jèeyaü parijèôtô trividhô karmacodanô | karaòaü karma karteti trividhað karmasaügrahað ||

19.jèônaü karma ca kartô ca tridhaiva guòabhedatað | procyate guòasaükhyône yathôvac chêòu tôny api ||

20.sarvabhãteûu yenaikaü bhôvam avyayam økûate | avibhaktaü vibhakteûu taj jèônaü viddhi sôttvikam ||

21.pêthaktvena tu yaj jèônaü nônôbhôvôn pêthagvidhôn | vetti sarveûu bhãteûu taj jèônaü viddhi rôjasam ||

22.yat tu kêtsnavad ekasmin kôrye saktam ahaitukam | atattvôrthavad alpaü ca tat tômasam udôhêtam ||

23.niyataü saþgarahitam arôgadveûatað kêtam | aphalaprepsunô karma yat tat sôttvikam ucyate ||

24.yat tu kômepsunô karma sôhaükôreòa vô punað | kriyate bahulôyôsaü tad rôjasam udôhêtam ||

25.anubandhaü kûayaü hiüsôm anavekûya* ca pauruûam | mohôd ôrabhyate karma yat tat tômasam ucyate ||

26.muktasaþgo ’nahaüvôdø dhêtyutsôhasamanvitað | siddhyasiddhyor nirvikôrað kartô sôttvika ucyate ||

27.rôgø karmaphalaprepsur lubdho hiüsôtmako ’ñucið | harûañokônvitað kartô rôjasað parikørtitað ||

266

28.ayuktað prôkêtað stabdhað ñaåho naikêtiko ’lasað | viûôdø dørghasãtrø ca kartô tômasa ucyate ||

29.buddher bhedaü dhêteñ caiva guòatas trividhaü ñêòu | procyamônam añeûeòa pêthaktvena Dhanaüjaya ||

30.pravêttiü ca nivêttiü ca kôryôkôrye bhayôbhaye | bandhaü mokûaü ca yô vetti buddhið sô Pôrtha sôttvikø ||

31.yayô dharmam adharmaü ca kôryaü côkôryam eva ca | ayathôvat prajônôti buddhið sô Pôrtha rôjasø ||

32.adharmaü dharmam iti yô manyate tamasôvêtô | sarvôrthôn viparøtôüñ ca buddhið sô Pôrtha tômasø ||

33.dhêtyô yayô dhôrayate manaðprôòendriyakriyôð | yogenôvyabhicôriòyô dhêtið sô Pôrtha sôttvikø ||

34.yayô tu dharmakômôrthôn dhêtyô dhôrayate ’rjuna | prasaþgena phalôkôþkûø dhêtið sô Pôrtha rôjasø ||

35.yayô svapnaü bhayaü ñokaü viûôdaü madaü eva ca | na vimuècati durmedhô dhêtið sô Pôrtha tômasø ||

36.sukhaü tv idônøü trividhaü ñêòu me Bharatarûabha | abhyôsôd ramate yatra duðkhôntaü ca nigacchati ||

37.yat tad agre viûam iva pariòôme ’mêtopamam |

tat sukhaü sôttvikaü proktaü ôtmabuddhiprasôdajam ||

267

38.viûayendriyasaüyogôd yat tad agre ’mêtopamam | pariòôme viûam iva tat sukhaü rôjasaü smêtam ||

39.yad agre cônubandhe ca sukhaü mohanam ôtmanað | nidrôlasyapramôdotthaü tat tômasam udôhêtam ||

40.na tad asti pêthivyôü vô divi deveûu vô punað |

sattvaü prakêtijair muktaü yad ebhið syôt tribhir guòaið ||

41.brôhmaòakûatriyaviñôü ñãdrôòôü ca paraütapa | karmôòi pravibhaktôni svabhôvaprabhavair guòaið ||

42.ñamo damas tapað ñaucaü kûôntir ôrjavam eva ca | jèônaü vijèônaü ôstikyaü brahmakarma svabhôvajam ||

43.ñauryaü tejo dhêtir dôkûyaü yuddhe côpy apalôyanam | dônam øñvarabhôvañ ca kûôtraü* karma svabhôvajam ||

44.kêûigorakûyavôòijyaü vaiñyakarma svabhôvajam | paricaryôtmakaü karma ñãdrasyôpi svabhôvajam ||

268

45.sve sve karmaòy abhiratað saüsiddhiü labhate narað | svakarmaniratað siddhiü yathô vindati tac chêòu ||

46.yatað pravêttir bhãtônôü yena sarvam idaü tatam | svakarmaòô tam abhyarcya siddhiü vindati mônavað ||

47.ñreyôn svakarmo*1 viguòað paradharmôt svanuûåhitôt | svabhôvaniyataü karma kurvan nôpnoti kilbiûam ||

48.sahajaü karma Kaunteya sadoûam api na tyajet | sarvôrambhô hi doûeòa dhãmenôgnir ivôvêtôð ||

49.asaktabuddhið sarvatra jitôtmô vigataspêhað | naiûkarmyasiddhiü paramôü saünyôsenôdhigacchati ||

50.siddhiü prôpto yathô Brahma tathôpnoti nibodha me | samôsenaiva Kaunteya niûåhô jèônasya yô parô ||

51.buddhyô viñuddhayô yukto dhêtyôtmônaü niyamya ca | ñabdôdøn viûayôüs tyaktvô rôgadveûau vyudasya ca ||

1 Здесь несоответствие (svakarmo — svadharmo) между санскритским и транскрипционным текстом. Ср. с аналогичным местом в XIII, 35. При этом следует обратить внимание на прим. 198, где Борис Леонидович Смирнов пишет: «Эта полушлока (XIII, 35) повторяется в XVIII, 47». Думается, что вдумчивому читателю будет небезынтересно сравнить эти места:

Гл. III, 35.

ñreyôn svadharmo viguòað paradharmôt svanuûåhitôt

Буквальный перевод:

«Лучше «своя дхарма (даже) с недостатком, нежели хорошо выполненная чужая». Литературный перевод:

«Свой долг, хотя бы несовершенный, лучше хорошо исполненного, но чужого». Гл. XVIII, 47.

ñreyôn svakarmo viguòað paradharmôt svanuûåhitôt

Буквальный перевод:

«Лучше своя карма (выполненная) с недостатком, чем чужая карма, хорошо выполненная». Литературный перевод:

«Лучше своя карма, выполненная хотя бы с недостатком, чем хорошо исполненная чужая».

269

52.viviktasevø laghvôñø yatavôkkôyamônasað | dhyônayogaparo nityaü vairôgyaü samupôñritað ||

53.ahaükôraü balaü darpaü kômaü krodhaü parigraham | vimucya nirmamað ñônto Brahmabhãyôya kalpate ||

54.Brahmabhãtað prasannôtmô na ñocati na kôþkûati | samað sarveûu bhãteûu madbhaktiü labhate parôm ||

55.bhaktyô môm abhijônôti yôvôn yañ côsmi tattvatað | tato môü tattvato jèôtvô viñate tadanantaram ||

56.sarvakarmôòy api sadô kurvôòo madvyapôñrayað | matprasôdôd avôpnoti ñôñvataü padam avyayam ||

57.cetasô sarvakarmôòi mayi saünyasya matparað | buddhiyogam upôñritya maccittað satataü bhava ||

58.maccittað sarvadurgôòi matprasôdôt tariûyasi | atha cet tvam ahaükôrôn na ñroûyasi vinaþkûyasi ||

59.yad ahaükôram ôñritya na yotsya iti manyase | mithyaiûa vyavasôyas te prakêtis tvôü niyokûyati ||

60.svabhôvajena Kaunteya nibaddhað svena karmaòô | kartuü necchasi yan mohôt kariûyasy avaño ’pi tat ||

61.Øñvarað sarvabhãtônôü hêddeñe ’rjuna tiûåhati | bhrômayan sarvabhãtôni yantrôrãâhôni môyayô ||

270