Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:

МАХАБХАРАТА

.pdf
Скачиваний:
26
Добавлен:
13.05.2015
Размер:
3 Mб
Скачать

27.Brahmaòo hi pratiûåhôham amêtasyôvyayasya ca | ñôñvatasya ca dharmasya sukhasyaikôntikasya ca ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde guòatrayavibhôgayogo nôma caturdaño ’dhyôyað

251

XV

СRШBHAGAVФN UVФCA

1.ãrdhvamãlam adhaðñôkham añvatthaü prôhur avyayam | chandôüsi yasya paròôni yas taü veda sa vedavit ||

2.adhañ cordhvaü prasêtôs tasya ñôkhô

guòapravêddhô viûayapravôlôð | adhañ ca mãlôny anusaütatôni

karmônubandhøni manuûyaloke ||

3. na rãpam asyeha tathopalabhyate nônto na côdir na ca saüpratiûåhô |

añvattham enaü suvirãâhamãlam asaþgañastreòa dêâhena chittvô ||

4. tatað padaü tat parimôrgitavyaü yasmin gatô na nivartanti bhãyað |

tam eva côdyaü Puruûaü prapadye yatað pravêttið prasêtô purôòø ||

252

5. nirmônamohô jitasaþgadoûô

Adhyôtmanityô vinivêttakômôð |

dvandvair vimuktôð sukhaduðkhasaüjèair

gacchanty amãâhôð padam avyayaü tat ||

6.na tad bhôsayate sãryo na ñañôþko na pôvakað | yad gatvô na nivartante tad dhôma paramaü mama ||

7.mamaivôáño jøvaloke jøvabhãtað sanôtanað | manaðûaûåhônøndriyôòi prakêtisthôni karûati ||

8.ñarøraü yad avôpnoti yac côpy utkrômatøñvarað | gêhøtvaitôni saüyôti vôyur gandhôn ivôñayôt ||

9.ñrotraü cakûuð sparñanaü ca rasanaü ghrôòam eva ca | adhiûåhôya manañ côyaü viûayôn upasevate ||

10.utkrômantaü sthitaü vôpi bhuèjônaü vô guòônvitam | vimãâhô nônupañyanti pañyanti jèônacakûuûað ||

11.yatanto yoginañ cainaü pañyanty ôtmany avasthitam | yatanto ’py akêtôtmôno nainaü pañyanty acetasað ||

12.yad ôdityagataü tejo jagad bhôsayate ’khilam |

yac candramasi yac côgnau tat tejo viddhi mômakam ||

13.gôm ôviñya ca bhãtôni dhôrayômy aham ojasô | puûòômi cauûadhøð sarvôð somo bhãtvô rasôtmakað ||

253

14.ahaü Vaiñvônaro bhãtvô prôòinôü deham ôñritað | prôòôpônasamôyuktað pacômy annaü caturvidham ||

15.sarvasya côhaü hêdi saüniviûåo mattað smêtir jèônam apohanaü ca |

vedaiñ ca sarvair aham eva vedyo vedôntakêd vedavid eva côham ||

16.dvôv imau puruûau loke kûarañ côkûara eva ca | kûarað sarvôòi bhãtôni kãåastho ’kûara ucyate ||

17.uttamað Puruûas tv anyað Paramôtmety udôhêtað | yo lokatrayam ôviñya bibharty avyaya øñvarað ||

18.yasmôt kûaram atøto ’ham akûarôd api cottamað | ato ’smi loke vede ca prathitað Puruûottamað ||

19.yo môm evam asaümãâho jônôti Puruûottamam | sa sarvavid bhajati môü sarvabhôvena Bhôrata ||

20.iti guhyatamaü ñôstram idam uktaü mayônagha |

etad buddhvô buddhimôn syôt kêtakêtyañ ca Bhôrata ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde Puruûottamayogo nôma paècadaño ’dhyôyað

254

255

XVI

СRШBHAGAVФN UVФCA

1.abhayaü sattvasaüñuddhir jèônayogavyavasthitið | dônaü damañ ca yajèañ ca svôdhyôyas tapa ôrjavam ||

2.ahiüsô satyam akrodhas tyôgað ñôntir apaiñunam | dayô bhãteûv aloluptvaü môrdavaü hrør acôpalam ||

3.tejað kûamô dhêtið ñaucam adroho nôtimônitô | bhavanti saüpadaü daivøm abhijôtasya Bhôrata ||

4.dambho darpo ’bhimônañ* ca krodhað pôruûyam eva ca | ajèônaü côbhijôtasya Pôrtha saüpadam ôsurøm ||

5.daivø saüpad vimokûôya nibandhôyôsurø matô | mô ñucað saüpadaü daivøm abhijôto ’si Pôòâava ||

6.dvau bhãtasargau loke ’smin daiva ôsura eva ca | daivo vistarañað prokta ôsuraü Pôrtha me ñêòu ||

256

7.pravêttiü ca nivêttiü ca janô na vidur ôsurôð | na ñaucaü nôpi côcôro na satyaü teûu vidyate ||

8.asatyam apratiûåhaü te jagad ôhur anøñvaram | aparasparasaübhãtaü kim anyat kômahaitukam ||

9.etôü dêûåim avaûåabhya naûåôtmôno ’lpabuddhayað | prabhavanty ugrakarmôòað kûayôya jagato ’hitôð ||

10.kômam ôñritya duûpãraü dambhamônamadônvitôð | mohôd gêhøtvôsadgrôhôn pravartante ’ñucivratôð |

11.cintôm aparimeyôü ca pralayôntôm upôñritôð | kômopabhogaparamô etôvad iti niñcitôð ||

12.ôñôpañañatair baddhôð kômakrodhaparôyaòôð | øhante kômabhogôrtham anyôyenôrthasaücayôn ||

13.idam adya mayô labdham idaü prôpsye manoratham | idam astødam api me bhaviûyati punar dhanam ||

14.asau mayô hatað ñatrur haniûye côparôn api |

øñvaro ’ham ahaü bhogø siddho ’haü balavôn sukhø ||

15.ôâhyo ’bhijanavôn asmi ko ’nyo ’sti sadêño mayô | yakûye dôsyômi modiûya ity ajèônavimohitôð ||

16.anekacittavibhrôntô mohajôlasamôvêtôð | prasaktôð kômabhogeûu patanti narake ’ñucau ||

257

17.ôtmasaübhôvitôð stabdhô dhanamônamadônvitôð | yajante nômayajèais te dambhenôvidhipãrvakam ||

18.ahaükôraü balaü darpaü kômaü krodhaü ca saüñritôð | môm ôtmaparadeheûu pradviûanto ’bhyasãyakôð ||

19.tôn ahaü dviûatað krãrôn saüsôreûu narôdhamôn | kûipômy ajasram añubhôn ôsurøûv eva yoniûu ||

20.ôsurøü yonim ôpannô mãâhô janmani janmani |

môm aprôpyaiva Kaunteya tato yônty adhamôü gatim ||

21.trividhaü narakasyedaü dvôraü nôñanam ôtmanað | kômað krodhas tathô lobhas tasmôd etat trayaü tyajet ||

22.etair vimuktað Kaunteya tamodvôrais tribhir narað | ôcaraty ôtmanað ñreyas tato yôti parôü gatim ||

23.yað ñôstravidhim utsêjya vartate kômakôratað |

na sa siddhim avôpnoti na sukhaü na parôü gatim ||

24.tasmôc chôstraü pramôòaü te kôryôkôryav yavasthitau | jèôtvô ñôstravidhônoktaü karma kartum ihôrhasi ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde daivôsurasaüpadvibhôgayogo nôma ûoâaño ’dhyôyað

258

259

XVII

ARJUNA UVФCA

1.ye ñôstravidhim utsêjya yajante ñraddhayônvitôð | teûôü niûåhô tu kô Kêûòa sattvam ôho rajas tamað ||

СRШBHAGAVФN UVФCA

2.trividhô bhavati ñraddhô dehinôü sô svabhôvajô | sôttvikø rôjasø caiva tômasø ceti tôü ñêòu ||

3.sattvônurãpô sarvasya ñraddhô bhavati Bhôrata | ñraddhômayo ’yaü puruûo yo yacchraddhað sa eva sað ||

4.yajante sôttvikô devôn yakûarakûôüsi rôjasôð | pretôn bhãtagaòôü cônye yajante tômasô janôð ||

5.añôstravihitaü ghoraü tapyante ye tapo janôð | dambhôhaükôrasaüyuktôð kômarôgabalônvitôð ||

6.karñayantað ñarørasthaü bhãtagrômam acetasað | môü caivôntaðñarørasthaü tôn viddhy ôsuraniñcayôn ||

7.ôhôras tv api sarvasya trividho bhavati priyað | yajèas tapas tathô dônaü teûôü bhedam imaü ñêòu ||

260